A 243-5 (Śrīvidyā)Pūjātilaka
Manuscript culture infobox
Filmed in: A 243/5
Title: (Śrīvidyā)Pūjātilaka
Dimensions: 28 x 11.5 cm x 65 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/168
Remarks: by Sudhīsur[e]ndratrivikrama; A 972/2
Reel No. A 243/5
Inventory No. 55853
Title Pujātilaka
Remarks In the preliminary lists of the database the title is given as Śrīvidyāpūjātilaka.
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete, damaged at the end
Size 28.0 x 11.0 cm
Binding Hole
Folios 65
Lines per Folio 9
Foliation figures in both margins on the verso under the abbreviation śrī. pū. ti. u.
Place of Deposit NAK
Accession No. 1/168
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīmadgurūn naumi || ||
śrīmadgurūnnamaskṛtya sarvakāmaduhaḥ parān |
śrīpūjāyāṃ parārddhaṃ vai tadarcāyai karomy ahaṃ ||
atha vahiyogaḥ kathyate ||
yathā ||
svapurato vāmabhāge trikoṇe vṛttacaturastraṃ maṃḍalaṃ kṛtvā sarvabhūtavalimaṃḍalāya namariti saṃpūjya | tatra sādhāraṃ vyaṃjanasahitaṃ valipātraṃ nidhāya sarvabhūtavalidravyāya namariti puṣpādinābhyarcya | oṃ hrīṃ sarvavighnakṛdbhyaḥ sarvabhūtebhyo sarvabhūtebhyo huṃ svāheti valiṃ datvā valimudrāṃ pradarśya svamuddhir na hrīṃ śrīṃ prakāśānaṃdanāthapādukāṃ pūjayāmi | (fol. 1v1–5)
End
ity ādi navacakre pūrvoktaprakāreṇa puvadbhāvena kāmeśvarīvat pūjākāryeti sthikramaḥ ||
yugmayugmaprabhedena pūjākāryā yathā vidhiḥ iti rudrayāṃ……..||| (fol. 65v8–9)
Colophon
iti śrīmanmahārājakāma. Sudhīsunutrivikramanṛpativaraviracite śrīvidyāpūjātilake kāmeśvaryādipūjākathanaṃ nāma saptadaśaṃ ṣaṃḍaḥ | (fol. 56r10)
Microfilm Details
Reel No. A 243/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks retake on A 972-2
Catalogued by SG
Date 07-11-2005