A 243-5 (Śrīvidyā)Pūjātilaka

Template:IP

Manuscript culture infobox

Filmed in: A 243/5
Title: (Śrīvidyā)Pūjātilaka
Dimensions: 28 x 11.5 cm x 65 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/168
Remarks: by Sudhīsur[e]ndratrivikrama; A 972/2


Reel No. A 243/5

Inventory No. 55853

Title Pujātilaka

Remarks In the preliminary lists of the database the title is given as Śrīvidyāpūjātilaka.

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged at the end

Size 28.0 x 11.0 cm

Binding Hole

Folios 65

Lines per Folio 9

Foliation figures in both margins on the verso under the abbreviation śrī. pū. ti. u.

Place of Deposit NAK

Accession No. 1/168

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīmadgurūn naumi ||    ||

śrīmadgurūnnamaskṛtya sarvakāmaduhaḥ parān |
śrīpūjāyāṃ parārddhaṃ vai tadarcāyai karomy ahaṃ ||

atha vahiyogaḥ kathyate ||

yathā ||

svapurato vāmabhāge trikoṇe vṛttacaturastraṃ maṃḍalaṃ kṛtvā sarvabhūtavalimaṃḍalāya namariti saṃpūjya | tatra sādhāraṃ vyaṃjanasahitaṃ valipātraṃ nidhāya sarvabhūtavalidravyāya namariti puṣpādinābhyarcya | oṃ hrīṃ sarvavighnakṛdbhyaḥ sarvabhūtebhyo sarvabhūtebhyo huṃ svāheti valiṃ datvā valimudrāṃ pradarśya svamuddhir na hrīṃ śrīṃ prakāśānaṃdanāthapādukāṃ pūjayāmi | (fol. 1v1–5)

End

ity ādi navacakre pūrvoktaprakāreṇa puvadbhāvena kāmeśvarīvat pūjākāryeti sthikramaḥ ||
yugmayugmaprabhedena pūjākāryā yathā vidhiḥ iti rudrayāṃ……..||| (fol. 65v8–9)

Colophon

iti śrīmanmahārājakāma. Sudhīsunutrivikramanṛpativaraviracite śrīvidyāpūjātilake kāmeśvaryādipūjākathanaṃ nāma saptadaśaṃ ṣaṃḍaḥ | (fol. 56r10)

Microfilm Details

Reel No. A 243/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 972-2

Catalogued by SG

Date 07-11-2005